• 17.1.22

    संस्कृत व्याकरण ‘प्रत्यय’ से संबंधित महत्वपूर्ण प्रश्नोत्तरी

     संस्कृत व्याकरण ‘प्रत्यय’ से संबंधित महत्वपूर्ण प्रश्नोत्तरी



    संस्कृत व्याकरण ‘प्रत्यय’ से संबंधित महत्वपूर्ण प्रश्नोत्तरी– Sanskrit Pratyay Practice Questions

    प्रत्ययकिसी शब्द के अंत में जुड़ने वाले शब्दांश प्रत्यय कहलाते हैं।

    Q.1 ‘छिद् + क्त’ प्रत्यये सति पदं स्यात् ?

    a) छिन्नः

    b) छिद्रः

    c) छिद्क्तः

    d) छित्तः

    Ans-(a)

    Q.2 ‘नम् + तुमुन’ प्रत्यय युक्तपदं किम् ?

    a) नमितुम्

    b) नमित्वा

    c) नन्तुम्

    d) नमनीय्

    Ans-(c)

    Q.3 ‘भूतः’ इते पदे प्रत्ययः अस्ति ?

    a) क्त

    b) ताः

    c) क्तवतु

    d) क्यप्

    Ans-(a)

    Q.4 ‘विहस्य’ इति पदे प्रत्यय: अस्ति –

    a) क्त्वा

    b) क्यप्

    c) ल्यप्

    d)

    Ans-(c)

    Q.5 निम्नलिखितेषु ‘यत्’ प्रत्ययान्तः शब्दः वर्तते ?

    a) चेयः

    b) वृत्य

    c) आदृत्यः

    d) मृज्यः

    Ans-(a)

    Q.6 ‘शतृ’ प्रत्ययान्ते शब्दे प्रत्ययस्य अवशिष्यते –

    a) अन्

    b) अत्

    c) आन्

    d) मान

    Ans-(b )

    Q.7 दृश् धातोः ‘तुमुन्’ प्रत्यययोगेन शब्दः निस्पद्यते –

    a) दृष्टुम्

    b) द्रष्टुम

    c) दर्शयितुम्

    d) दर्शितुम्

    Ans-(b)

    Q.8 लभ्यम् इति पदे प्रकृतिप्रत्ययो स्तः –

    a) लभ् + यत्

    b) लभ् + ण्यत्

    c) लभ् + क्यप्

    d) लभ् + ल्यप्

    Ans-(a)

    Q.9 ‘शानच्’ प्रत्ययस्य प्रयोगः भवति –

    a) वर्तमानकालार्थे

    b) भूतकालार्थे

    c) भविष्य कालार्थे

    d) अनद्यनातभूतकालार्थे

    Ans-(a)

    Q.10 बुद्धिमान् इत्यत्र कः प्रत्ययः ?

    a) मतुप्

    b) क्तवतु

    c) तुमुन

    d) क्त

    Ans-(a)

    Q.11 ‘मार्ग्यः’ इत्यस्मिन् प्रकति प्रत्ययौ स्तः –

    a) मार्ग् + यत्

    b) मृज् + ण्यत्

    c) मार्ग् + क्यप्

    d) मृज् + क्यप्

    Ans-(b)

    Q.12 ‘आहार:’ इत्यस्मिन् पदे प्रकृति – प्रत्ययौ स्तः

    a) आड़् + ह्र + अण्

    b) आड़् +ह्र +घञ्

    c) आड़् +ह्र +क्त

    d) आड़् +ह्र + ल्यप्

    Ans-(b)

    Q.13 विज्ञायः पदे प्रत्यय अस्ति ?

    a) णिच्

    b) ल्यप्

    c) ण्यत्

    d) यत्

    Ans-(b )

    Q.14 भुज् धातोः तुमुन् प्रत्ययान्तः शब्दः वर्तते –

    a) भुजतुम्

    b) भोजतुम्

    c) भोक्तुम्

    d) भुक्तुम्

    Ans-(c )

    Q.15 बन्धुता पदे प्रत्ययः अस्ति –

    a) तरप्

    b) तमप्

    c) तृच्

    d) तल्

    Ans-(d)

     


    No comments:

    Post a Comment

    शिक्षक भर्ती नोट्स

    General Knowledge

    General Studies