• 17.1.22

    संस्कृत शिक्षा शास्त्र की महत्वपूर्ण प्रश्नोत्तरी: uptet/ctet/super tet

    संस्कृत पेडागोजी की महत्वपूर्ण वस्तुनिष्ठ प्रश्न- Sanskrit Pedagogy Practice Question Answer for uptet/ CTET and all TET Exam

    1.त्रिभाषासूत्रानुसारं प्रथमभाषा भवेत् –

    (a) आंग्लभाषा

    (b)आधुनिक भारतीय भाषा

    (c)हिंदी भाषा

    (d) मातृभाषा अथवा प्रांतीयभाषा

    Ans- (d)

    2. भाषायं निरन्तर,समग्रमल्याङ्कनार्थं कस्योपरि बलं देयम् ?

    (a) शुद्‌धोच्चारणम्

    (b)विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

    (c) उत्तम- शब्दावली

    (d) परियोजनाकार्यम्

    Ans-(b)

    3. अधस्तनेषु अभिजातभाषायाः किं निकषं नास्ति

    (a) भाषायाः1500 – 2000 वर्ष पुरातनः इतिहासः लिखित साहित्यम् अस्ति

    (b) भाषायाः कानिचन प्राचीन साहित्यानि महाकाव्यानि सन्ति

    (c) भाषा अनुसूचितभाषावर्गे न स्यात्

    (d) भाषायाः मोलिकसाहित्यपरम्परा स्यात् इतरभाषा वर्गेभ्यः उद्धत साहित्य स्वीकुयात्

    Ans-(c)

    4. विद्यार्थिनां श्रवण कौशलस्य आकलनं कर्तुशक्यते –

    (a) प्रतिदिनं पुनः पुनः अभ्यासद्वारा ।

    (b)कथाया: वर्णनकृत्वा तदुपरिबोधपरकप्रैशनः ।

    (c) अधिकं मौनवाचनार्थम् अवसरप्रदानेन ।

    (d) छात्रान् भ्रमणार्थं बहिः नीत्वा ।

    Ans-(b)

    4. पठनस्य प्रारम्भिकस्थितौ शिक्षक: ध्यानंदधात्-

    (a) भाषायाः वर्णमालायाः कण्ठस्थीकरणे ।

    (b) पठनस्यप्रवाहो

    (c) अक्षर- ध्वनि- समन्वये

    (d) पठनस्य शुद्धता याम्

    Ans-(c)

    5. अधस्तनेषु किं भाषाधिगृहणाधिगमयोः मूलभूतं पार्थक्यं वर्तते ?

    (a) प्रवाह: शुद्धता च

    (b) भाषायाः साम्मुख्यम्

    (c) शुद्धता वेगः च

    (d) वेग: उच्चारणम्च

    Ans-(b)

    6.प्राथमिकस्तरे बालस्य भाषाविकासार्थ सर्वतोमहत्वपूर्णम् अस्ति

    (a)व्याकरणम् ज्ञानम्

    (b) भाषासमृद्ध वातावरणाम्

    (c) भाषायाः पाठ्यपुस्तकम्

    (d) बालस्य आकलनम्

    Ans-(b)

    7. पत्राधानम् एकम् उदाहरणम् अस्ति

    (a)स्वतः आकलनस्य

    (b) शिक्षकाकलनस्य

    (c) उभयं स्वत: आकलनस्य शिक्षका कलनस्यच

    (d) राजबोर्ड द्वारा आकलनस्य

    Ans-(c)

    8. वर्गप्रहेलिका क्रीडा वर्धयति

    (a) श्रण कौशलम्

    (b) लेखन कौशलम्

    (c) शब्दज्ञानम्

    (d) साहित्यकम् अर्थम्

    Ans-(c)

    9. भाषायाः अक्षर- ध्वनिसंबधस्थापन द्वारा पठनस्य अध्यापनम् अस्ति

    (a) प्रत्यक्षविधिः

    (b) शाब्दिक विधिः

    (c) समग्रभाषाविधिः

    (d) आंशिकभाषाविधिः

    Ans-(b)

    10. छात्राः गरुड़ विषये एकां कवितां पठितुम् आरभन्ते । पठनात् पूर्व शिककस्य महत्वपूर्ण कार्यम् अस्ति

    (a) छात्रान् प्रति कठिनशब्दानाम् अर्थज्ञानाय कथनम्

    (b) कवेः विषये अधिकं विवरणं छात्रेभ्य: दातव्यम्

    (c) कवितायां विद्यमानान् कठिनशब्दान् रेखाङ्कितान् कर्तुं छात्रान् प्रति कथनम्

    (d) गरुड विषये छात्रान् प्रति चर्चायाः कृते कथनम्

    Ans-(d)

    11 . विद्यालये यथार्थतया आंग्ला भाषायाः शिक्षणार्थ महत्वपूर्णम् अङ्गम अस्ति

    (a) तत्स्थानीय शिक्षकस्य उपस्थितिः

    (b) आनुपूर्व्येण व्याकरण नियमानां शिक्षणम्

    (c) शुद्धोच्चारणस्य शिक्षणम्

    (d) भाषाया: प्रयोगार्थम् अवसर:

    Ans-(d)

    12. समुचितः भाषा कौशल – क्रमः मन्यते –

    (a) श्रवणं पठनं भाषणं लेखनम्

    (b) भाषणं श्रवणं पठनं लेखनम्

    (c) श्रवणं भाषणं लेखनं पठनं च

    (d) श्रवणं भाषणं पठनं लेखनञ्च

    Ans-(d)

    13.प्रतिपुष्टिः अस्ति –

    (a) उभय शिक्षक शिक्षार्थिनां कृते स्व स्वविकासाव

    (b) मातृणां पितृणां कृते तेषां बालानां गृहकार्य करणाय परीक्षा प्रस्तुतपर्थ च

    (c) शिक्षार्थिनां कृते अधिगम विकासाय

    (d) शिक्षकाणां कृते अध्यापनविकासाय

    Ans- (a)

    14. संस्कृताध्यापनस्य श्रव्यदृश्य साधनं विद्यते –

    (a) प्रतिकृतिः

    (b) श्यामपटः

    (c) दूरदर्शनम्

    (d) ध्वन्यभिलेखः

    Ans-(c)

    15. संस्कृत भाषा शिक्षण समये नगरस्य भोगोलिकी स्थितिमवगन्तुं कस्य अधिगम साधनस्य प्रयोगः कर्तु शक्यते ?

    (a) मानचित्रस्य

    (b) रेखाचित्रस्य

    (c) पत्र कस्य

    (d) श्यामपट्टस्य

    Ans- (a)

    16. पाठ्य पुस्तकस्य स्थानं शिक्षण महत्वपूर्ण विद्यते –

    (a) बालकानां ज्ञानस्य सीमायाः विस्ताराय

    (b) व्यावहारिक ज्ञानस्य सम्पादनाय

    (c) छात्रेषु स्वाध्यायं प्रति रुच्युत्पादनाय

    (d) उपर्युक्तानां सर्वेषाम् उद्देश्यानां सम्पादक

    Ans-(d)

    17. शिक्षणविधीनां समीकरणे शिक्षास्तरस्य उन्नतिकरणे च सहायकं भवति –

    (a) पाठ्‌यपुस्तकम्

    (b) मूल्यांकनम्

    (c) गृहकार्यम्

    (d) अध्यापनम्

    Ans-(b)

    18. छात्राणां दैनिक कार्याणां सर्वासां परीक्षणां च मूल्यांकन भवेत्

    (a) आंतरिक मूल्यांकनेन

    (b) बाहामूल्यांकनेन

    (c) सततमूल्यांकनेन

    (d) परीक्षया

    Ans-(c)

    19. संस्कृते मौखिक परीक्षया कस्य कौशलस्य मूल्यांकनं कर्तुंन शक्यते?

    (a) श्रवणस्य

    (b) पठनस्य

    (c) भाषणस्य

    (d) लेखनस्य

    Ans-(d)

    20. भाषाध्ययनार्थम् अन्तिमप्रयत्नौ भवति-

    (a) भाषणमू

    (b) लेखनम्

    (c) वाचनम्

    (d) श्रवणम्

    Ans-(b)

      

    No comments:

    Post a Comment

    शिक्षक भर्ती नोट्स

    General Knowledge

    General Studies